Declension table of bhaṇḍita

Deva

NeuterSingularDualPlural
Nominativebhaṇḍitam bhaṇḍite bhaṇḍitāni
Vocativebhaṇḍita bhaṇḍite bhaṇḍitāni
Accusativebhaṇḍitam bhaṇḍite bhaṇḍitāni
Instrumentalbhaṇḍitena bhaṇḍitābhyām bhaṇḍitaiḥ
Dativebhaṇḍitāya bhaṇḍitābhyām bhaṇḍitebhyaḥ
Ablativebhaṇḍitāt bhaṇḍitābhyām bhaṇḍitebhyaḥ
Genitivebhaṇḍitasya bhaṇḍitayoḥ bhaṇḍitānām
Locativebhaṇḍite bhaṇḍitayoḥ bhaṇḍiteṣu

Compound bhaṇḍita -

Adverb -bhaṇḍitam -bhaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria