सुबन्तावली ?भण्डीपुष्पनिकाशा

Roma

स्त्रीएकद्विबहु
प्रथमाभण्डीपुष्पनिकाशा भण्डीपुष्पनिकाशे भण्डीपुष्पनिकाशाः
सम्बोधनम्भण्डीपुष्पनिकाशे भण्डीपुष्पनिकाशे भण्डीपुष्पनिकाशाः
द्वितीयाभण्डीपुष्पनिकाशाम् भण्डीपुष्पनिकाशे भण्डीपुष्पनिकाशाः
तृतीयाभण्डीपुष्पनिकाशया भण्डीपुष्पनिकाशाभ्याम् भण्डीपुष्पनिकाशाभिः
चतुर्थीभण्डीपुष्पनिकाशायै भण्डीपुष्पनिकाशाभ्याम् भण्डीपुष्पनिकाशाभ्यः
पञ्चमीभण्डीपुष्पनिकाशायाः भण्डीपुष्पनिकाशाभ्याम् भण्डीपुष्पनिकाशाभ्यः
षष्ठीभण्डीपुष्पनिकाशायाः भण्डीपुष्पनिकाशयोः भण्डीपुष्पनिकाशानाम्
सप्तमीभण्डीपुष्पनिकाशायाम् भण्डीपुष्पनिकाशयोः भण्डीपुष्पनिकाशासु

अव्यय ॰भण्डीपुष्पनिकाशम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria