Declension table of ?bhaṇḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhaṇḍiṣyamāṇā bhaṇḍiṣyamāṇe bhaṇḍiṣyamāṇāḥ
Vocativebhaṇḍiṣyamāṇe bhaṇḍiṣyamāṇe bhaṇḍiṣyamāṇāḥ
Accusativebhaṇḍiṣyamāṇām bhaṇḍiṣyamāṇe bhaṇḍiṣyamāṇāḥ
Instrumentalbhaṇḍiṣyamāṇayā bhaṇḍiṣyamāṇābhyām bhaṇḍiṣyamāṇābhiḥ
Dativebhaṇḍiṣyamāṇāyai bhaṇḍiṣyamāṇābhyām bhaṇḍiṣyamāṇābhyaḥ
Ablativebhaṇḍiṣyamāṇāyāḥ bhaṇḍiṣyamāṇābhyām bhaṇḍiṣyamāṇābhyaḥ
Genitivebhaṇḍiṣyamāṇāyāḥ bhaṇḍiṣyamāṇayoḥ bhaṇḍiṣyamāṇānām
Locativebhaṇḍiṣyamāṇāyām bhaṇḍiṣyamāṇayoḥ bhaṇḍiṣyamāṇāsu

Adverb -bhaṇḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria