Declension table of ?bhaṇḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhaṇḍiṣyamāṇam bhaṇḍiṣyamāṇe bhaṇḍiṣyamāṇāni
Vocativebhaṇḍiṣyamāṇa bhaṇḍiṣyamāṇe bhaṇḍiṣyamāṇāni
Accusativebhaṇḍiṣyamāṇam bhaṇḍiṣyamāṇe bhaṇḍiṣyamāṇāni
Instrumentalbhaṇḍiṣyamāṇena bhaṇḍiṣyamāṇābhyām bhaṇḍiṣyamāṇaiḥ
Dativebhaṇḍiṣyamāṇāya bhaṇḍiṣyamāṇābhyām bhaṇḍiṣyamāṇebhyaḥ
Ablativebhaṇḍiṣyamāṇāt bhaṇḍiṣyamāṇābhyām bhaṇḍiṣyamāṇebhyaḥ
Genitivebhaṇḍiṣyamāṇasya bhaṇḍiṣyamāṇayoḥ bhaṇḍiṣyamāṇānām
Locativebhaṇḍiṣyamāṇe bhaṇḍiṣyamāṇayoḥ bhaṇḍiṣyamāṇeṣu

Compound bhaṇḍiṣyamāṇa -

Adverb -bhaṇḍiṣyamāṇam -bhaṇḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria