Declension table of ?bhaṇḍamāna

Deva

MasculineSingularDualPlural
Nominativebhaṇḍamānaḥ bhaṇḍamānau bhaṇḍamānāḥ
Vocativebhaṇḍamāna bhaṇḍamānau bhaṇḍamānāḥ
Accusativebhaṇḍamānam bhaṇḍamānau bhaṇḍamānān
Instrumentalbhaṇḍamānena bhaṇḍamānābhyām bhaṇḍamānaiḥ bhaṇḍamānebhiḥ
Dativebhaṇḍamānāya bhaṇḍamānābhyām bhaṇḍamānebhyaḥ
Ablativebhaṇḍamānāt bhaṇḍamānābhyām bhaṇḍamānebhyaḥ
Genitivebhaṇḍamānasya bhaṇḍamānayoḥ bhaṇḍamānānām
Locativebhaṇḍamāne bhaṇḍamānayoḥ bhaṇḍamāneṣu

Compound bhaṇḍamāna -

Adverb -bhaṇḍamānam -bhaṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria