Declension table of ?bhañjyamāna

Deva

NeuterSingularDualPlural
Nominativebhañjyamānam bhañjyamāne bhañjyamānāni
Vocativebhañjyamāna bhañjyamāne bhañjyamānāni
Accusativebhañjyamānam bhañjyamāne bhañjyamānāni
Instrumentalbhañjyamānena bhañjyamānābhyām bhañjyamānaiḥ
Dativebhañjyamānāya bhañjyamānābhyām bhañjyamānebhyaḥ
Ablativebhañjyamānāt bhañjyamānābhyām bhañjyamānebhyaḥ
Genitivebhañjyamānasya bhañjyamānayoḥ bhañjyamānānām
Locativebhañjyamāne bhañjyamānayoḥ bhañjyamāneṣu

Compound bhañjyamāna -

Adverb -bhañjyamānam -bhañjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria