Declension table of ?bhañjyamāna

Deva

MasculineSingularDualPlural
Nominativebhañjyamānaḥ bhañjyamānau bhañjyamānāḥ
Vocativebhañjyamāna bhañjyamānau bhañjyamānāḥ
Accusativebhañjyamānam bhañjyamānau bhañjyamānān
Instrumentalbhañjyamānena bhañjyamānābhyām bhañjyamānaiḥ bhañjyamānebhiḥ
Dativebhañjyamānāya bhañjyamānābhyām bhañjyamānebhyaḥ
Ablativebhañjyamānāt bhañjyamānābhyām bhañjyamānebhyaḥ
Genitivebhañjyamānasya bhañjyamānayoḥ bhañjyamānānām
Locativebhañjyamāne bhañjyamānayoḥ bhañjyamāneṣu

Compound bhañjyamāna -

Adverb -bhañjyamānam -bhañjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria