Declension table of ?bhañjya

Deva

NeuterSingularDualPlural
Nominativebhañjyam bhañjye bhañjyāni
Vocativebhañjya bhañjye bhañjyāni
Accusativebhañjyam bhañjye bhañjyāni
Instrumentalbhañjyena bhañjyābhyām bhañjyaiḥ
Dativebhañjyāya bhañjyābhyām bhañjyebhyaḥ
Ablativebhañjyāt bhañjyābhyām bhañjyebhyaḥ
Genitivebhañjyasya bhañjyayoḥ bhañjyānām
Locativebhañjye bhañjyayoḥ bhañjyeṣu

Compound bhañjya -

Adverb -bhañjyam -bhañjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria