Declension table of ?bhañjya

Deva

MasculineSingularDualPlural
Nominativebhañjyaḥ bhañjyau bhañjyāḥ
Vocativebhañjya bhañjyau bhañjyāḥ
Accusativebhañjyam bhañjyau bhañjyān
Instrumentalbhañjyena bhañjyābhyām bhañjyaiḥ bhañjyebhiḥ
Dativebhañjyāya bhañjyābhyām bhañjyebhyaḥ
Ablativebhañjyāt bhañjyābhyām bhañjyebhyaḥ
Genitivebhañjyasya bhañjyayoḥ bhañjyānām
Locativebhañjye bhañjyayoḥ bhañjyeṣu

Compound bhañjya -

Adverb -bhañjyam -bhañjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria