Declension table of ?bhañjitavatī

Deva

FeminineSingularDualPlural
Nominativebhañjitavatī bhañjitavatyau bhañjitavatyaḥ
Vocativebhañjitavati bhañjitavatyau bhañjitavatyaḥ
Accusativebhañjitavatīm bhañjitavatyau bhañjitavatīḥ
Instrumentalbhañjitavatyā bhañjitavatībhyām bhañjitavatībhiḥ
Dativebhañjitavatyai bhañjitavatībhyām bhañjitavatībhyaḥ
Ablativebhañjitavatyāḥ bhañjitavatībhyām bhañjitavatībhyaḥ
Genitivebhañjitavatyāḥ bhañjitavatyoḥ bhañjitavatīnām
Locativebhañjitavatyām bhañjitavatyoḥ bhañjitavatīṣu

Compound bhañjitavati - bhañjitavatī -

Adverb -bhañjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria