Declension table of ?bhañjitavat

Deva

MasculineSingularDualPlural
Nominativebhañjitavān bhañjitavantau bhañjitavantaḥ
Vocativebhañjitavan bhañjitavantau bhañjitavantaḥ
Accusativebhañjitavantam bhañjitavantau bhañjitavataḥ
Instrumentalbhañjitavatā bhañjitavadbhyām bhañjitavadbhiḥ
Dativebhañjitavate bhañjitavadbhyām bhañjitavadbhyaḥ
Ablativebhañjitavataḥ bhañjitavadbhyām bhañjitavadbhyaḥ
Genitivebhañjitavataḥ bhañjitavatoḥ bhañjitavatām
Locativebhañjitavati bhañjitavatoḥ bhañjitavatsu

Compound bhañjitavat -

Adverb -bhañjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria