Declension table of ?bhañjitā

Deva

FeminineSingularDualPlural
Nominativebhañjitā bhañjite bhañjitāḥ
Vocativebhañjite bhañjite bhañjitāḥ
Accusativebhañjitām bhañjite bhañjitāḥ
Instrumentalbhañjitayā bhañjitābhyām bhañjitābhiḥ
Dativebhañjitāyai bhañjitābhyām bhañjitābhyaḥ
Ablativebhañjitāyāḥ bhañjitābhyām bhañjitābhyaḥ
Genitivebhañjitāyāḥ bhañjitayoḥ bhañjitānām
Locativebhañjitāyām bhañjitayoḥ bhañjitāsu

Adverb -bhañjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria