Declension table of ?bhañjayitavyā

Deva

FeminineSingularDualPlural
Nominativebhañjayitavyā bhañjayitavye bhañjayitavyāḥ
Vocativebhañjayitavye bhañjayitavye bhañjayitavyāḥ
Accusativebhañjayitavyām bhañjayitavye bhañjayitavyāḥ
Instrumentalbhañjayitavyayā bhañjayitavyābhyām bhañjayitavyābhiḥ
Dativebhañjayitavyāyai bhañjayitavyābhyām bhañjayitavyābhyaḥ
Ablativebhañjayitavyāyāḥ bhañjayitavyābhyām bhañjayitavyābhyaḥ
Genitivebhañjayitavyāyāḥ bhañjayitavyayoḥ bhañjayitavyānām
Locativebhañjayitavyāyām bhañjayitavyayoḥ bhañjayitavyāsu

Adverb -bhañjayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria