Declension table of ?bhañjayitavya

Deva

MasculineSingularDualPlural
Nominativebhañjayitavyaḥ bhañjayitavyau bhañjayitavyāḥ
Vocativebhañjayitavya bhañjayitavyau bhañjayitavyāḥ
Accusativebhañjayitavyam bhañjayitavyau bhañjayitavyān
Instrumentalbhañjayitavyena bhañjayitavyābhyām bhañjayitavyaiḥ bhañjayitavyebhiḥ
Dativebhañjayitavyāya bhañjayitavyābhyām bhañjayitavyebhyaḥ
Ablativebhañjayitavyāt bhañjayitavyābhyām bhañjayitavyebhyaḥ
Genitivebhañjayitavyasya bhañjayitavyayoḥ bhañjayitavyānām
Locativebhañjayitavye bhañjayitavyayoḥ bhañjayitavyeṣu

Compound bhañjayitavya -

Adverb -bhañjayitavyam -bhañjayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria