Declension table of ?bhañjayiṣyat

Deva

NeuterSingularDualPlural
Nominativebhañjayiṣyat bhañjayiṣyantī bhañjayiṣyatī bhañjayiṣyanti
Vocativebhañjayiṣyat bhañjayiṣyantī bhañjayiṣyatī bhañjayiṣyanti
Accusativebhañjayiṣyat bhañjayiṣyantī bhañjayiṣyatī bhañjayiṣyanti
Instrumentalbhañjayiṣyatā bhañjayiṣyadbhyām bhañjayiṣyadbhiḥ
Dativebhañjayiṣyate bhañjayiṣyadbhyām bhañjayiṣyadbhyaḥ
Ablativebhañjayiṣyataḥ bhañjayiṣyadbhyām bhañjayiṣyadbhyaḥ
Genitivebhañjayiṣyataḥ bhañjayiṣyatoḥ bhañjayiṣyatām
Locativebhañjayiṣyati bhañjayiṣyatoḥ bhañjayiṣyatsu

Adverb -bhañjayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria