Declension table of ?bhañjayiṣyat

Deva

MasculineSingularDualPlural
Nominativebhañjayiṣyan bhañjayiṣyantau bhañjayiṣyantaḥ
Vocativebhañjayiṣyan bhañjayiṣyantau bhañjayiṣyantaḥ
Accusativebhañjayiṣyantam bhañjayiṣyantau bhañjayiṣyataḥ
Instrumentalbhañjayiṣyatā bhañjayiṣyadbhyām bhañjayiṣyadbhiḥ
Dativebhañjayiṣyate bhañjayiṣyadbhyām bhañjayiṣyadbhyaḥ
Ablativebhañjayiṣyataḥ bhañjayiṣyadbhyām bhañjayiṣyadbhyaḥ
Genitivebhañjayiṣyataḥ bhañjayiṣyatoḥ bhañjayiṣyatām
Locativebhañjayiṣyati bhañjayiṣyatoḥ bhañjayiṣyatsu

Compound bhañjayiṣyat -

Adverb -bhañjayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria