Declension table of ?bhañjayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhañjayiṣyantī bhañjayiṣyantyau bhañjayiṣyantyaḥ
Vocativebhañjayiṣyanti bhañjayiṣyantyau bhañjayiṣyantyaḥ
Accusativebhañjayiṣyantīm bhañjayiṣyantyau bhañjayiṣyantīḥ
Instrumentalbhañjayiṣyantyā bhañjayiṣyantībhyām bhañjayiṣyantībhiḥ
Dativebhañjayiṣyantyai bhañjayiṣyantībhyām bhañjayiṣyantībhyaḥ
Ablativebhañjayiṣyantyāḥ bhañjayiṣyantībhyām bhañjayiṣyantībhyaḥ
Genitivebhañjayiṣyantyāḥ bhañjayiṣyantyoḥ bhañjayiṣyantīnām
Locativebhañjayiṣyantyām bhañjayiṣyantyoḥ bhañjayiṣyantīṣu

Compound bhañjayiṣyanti - bhañjayiṣyantī -

Adverb -bhañjayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria