सुबन्तावली ?भञ्जयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभञ्जयिष्यन्ती भञ्जयिष्यन्त्यौ भञ्जयिष्यन्त्यः
सम्बोधनम्भञ्जयिष्यन्ति भञ्जयिष्यन्त्यौ भञ्जयिष्यन्त्यः
द्वितीयाभञ्जयिष्यन्तीम् भञ्जयिष्यन्त्यौ भञ्जयिष्यन्तीः
तृतीयाभञ्जयिष्यन्त्या भञ्जयिष्यन्तीभ्याम् भञ्जयिष्यन्तीभिः
चतुर्थीभञ्जयिष्यन्त्यै भञ्जयिष्यन्तीभ्याम् भञ्जयिष्यन्तीभ्यः
पञ्चमीभञ्जयिष्यन्त्याः भञ्जयिष्यन्तीभ्याम् भञ्जयिष्यन्तीभ्यः
षष्ठीभञ्जयिष्यन्त्याः भञ्जयिष्यन्त्योः भञ्जयिष्यन्तीनाम्
सप्तमीभञ्जयिष्यन्त्याम् भञ्जयिष्यन्त्योः भञ्जयिष्यन्तीषु

समास भञ्जयिष्यन्ति भञ्जयिष्यन्ती

अव्यय ॰भञ्जयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria