Declension table of ?bhañjayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhañjayiṣyamāṇā bhañjayiṣyamāṇe bhañjayiṣyamāṇāḥ
Vocativebhañjayiṣyamāṇe bhañjayiṣyamāṇe bhañjayiṣyamāṇāḥ
Accusativebhañjayiṣyamāṇām bhañjayiṣyamāṇe bhañjayiṣyamāṇāḥ
Instrumentalbhañjayiṣyamāṇayā bhañjayiṣyamāṇābhyām bhañjayiṣyamāṇābhiḥ
Dativebhañjayiṣyamāṇāyai bhañjayiṣyamāṇābhyām bhañjayiṣyamāṇābhyaḥ
Ablativebhañjayiṣyamāṇāyāḥ bhañjayiṣyamāṇābhyām bhañjayiṣyamāṇābhyaḥ
Genitivebhañjayiṣyamāṇāyāḥ bhañjayiṣyamāṇayoḥ bhañjayiṣyamāṇānām
Locativebhañjayiṣyamāṇāyām bhañjayiṣyamāṇayoḥ bhañjayiṣyamāṇāsu

Adverb -bhañjayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria