Declension table of ?bhañjayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhañjayiṣyamāṇam bhañjayiṣyamāṇe bhañjayiṣyamāṇāni
Vocativebhañjayiṣyamāṇa bhañjayiṣyamāṇe bhañjayiṣyamāṇāni
Accusativebhañjayiṣyamāṇam bhañjayiṣyamāṇe bhañjayiṣyamāṇāni
Instrumentalbhañjayiṣyamāṇena bhañjayiṣyamāṇābhyām bhañjayiṣyamāṇaiḥ
Dativebhañjayiṣyamāṇāya bhañjayiṣyamāṇābhyām bhañjayiṣyamāṇebhyaḥ
Ablativebhañjayiṣyamāṇāt bhañjayiṣyamāṇābhyām bhañjayiṣyamāṇebhyaḥ
Genitivebhañjayiṣyamāṇasya bhañjayiṣyamāṇayoḥ bhañjayiṣyamāṇānām
Locativebhañjayiṣyamāṇe bhañjayiṣyamāṇayoḥ bhañjayiṣyamāṇeṣu

Compound bhañjayiṣyamāṇa -

Adverb -bhañjayiṣyamāṇam -bhañjayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria