सुबन्तावली ?भञ्जयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभञ्जयिष्यमाणः भञ्जयिष्यमाणौ भञ्जयिष्यमाणाः
सम्बोधनम्भञ्जयिष्यमाण भञ्जयिष्यमाणौ भञ्जयिष्यमाणाः
द्वितीयाभञ्जयिष्यमाणम् भञ्जयिष्यमाणौ भञ्जयिष्यमाणान्
तृतीयाभञ्जयिष्यमाणेन भञ्जयिष्यमाणाभ्याम् भञ्जयिष्यमाणैः भञ्जयिष्यमाणेभिः
चतुर्थीभञ्जयिष्यमाणाय भञ्जयिष्यमाणाभ्याम् भञ्जयिष्यमाणेभ्यः
पञ्चमीभञ्जयिष्यमाणात् भञ्जयिष्यमाणाभ्याम् भञ्जयिष्यमाणेभ्यः
षष्ठीभञ्जयिष्यमाणस्य भञ्जयिष्यमाणयोः भञ्जयिष्यमाणानाम्
सप्तमीभञ्जयिष्यमाणे भञ्जयिष्यमाणयोः भञ्जयिष्यमाणेषु

समास भञ्जयिष्यमाण

अव्यय ॰भञ्जयिष्यमाणम् ॰भञ्जयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria