Declension table of bhañjayat

Deva

NeuterSingularDualPlural
Nominativebhañjayat bhañjayantī bhañjayatī bhañjayanti
Vocativebhañjayat bhañjayantī bhañjayatī bhañjayanti
Accusativebhañjayat bhañjayantī bhañjayatī bhañjayanti
Instrumentalbhañjayatā bhañjayadbhyām bhañjayadbhiḥ
Dativebhañjayate bhañjayadbhyām bhañjayadbhyaḥ
Ablativebhañjayataḥ bhañjayadbhyām bhañjayadbhyaḥ
Genitivebhañjayataḥ bhañjayatoḥ bhañjayatām
Locativebhañjayati bhañjayatoḥ bhañjayatsu

Adverb -bhañjayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria