Declension table of bhañjayat

Deva

MasculineSingularDualPlural
Nominativebhañjayan bhañjayantau bhañjayantaḥ
Vocativebhañjayan bhañjayantau bhañjayantaḥ
Accusativebhañjayantam bhañjayantau bhañjayataḥ
Instrumentalbhañjayatā bhañjayadbhyām bhañjayadbhiḥ
Dativebhañjayate bhañjayadbhyām bhañjayadbhyaḥ
Ablativebhañjayataḥ bhañjayadbhyām bhañjayadbhyaḥ
Genitivebhañjayataḥ bhañjayatoḥ bhañjayatām
Locativebhañjayati bhañjayatoḥ bhañjayatsu

Compound bhañjayat -

Adverb -bhañjayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria