Declension table of ?bhañjayantī

Deva

FeminineSingularDualPlural
Nominativebhañjayantī bhañjayantyau bhañjayantyaḥ
Vocativebhañjayanti bhañjayantyau bhañjayantyaḥ
Accusativebhañjayantīm bhañjayantyau bhañjayantīḥ
Instrumentalbhañjayantyā bhañjayantībhyām bhañjayantībhiḥ
Dativebhañjayantyai bhañjayantībhyām bhañjayantībhyaḥ
Ablativebhañjayantyāḥ bhañjayantībhyām bhañjayantībhyaḥ
Genitivebhañjayantyāḥ bhañjayantyoḥ bhañjayantīnām
Locativebhañjayantyām bhañjayantyoḥ bhañjayantīṣu

Compound bhañjayanti - bhañjayantī -

Adverb -bhañjayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria