Declension table of ?bhañjayamānā

Deva

FeminineSingularDualPlural
Nominativebhañjayamānā bhañjayamāne bhañjayamānāḥ
Vocativebhañjayamāne bhañjayamāne bhañjayamānāḥ
Accusativebhañjayamānām bhañjayamāne bhañjayamānāḥ
Instrumentalbhañjayamānayā bhañjayamānābhyām bhañjayamānābhiḥ
Dativebhañjayamānāyai bhañjayamānābhyām bhañjayamānābhyaḥ
Ablativebhañjayamānāyāḥ bhañjayamānābhyām bhañjayamānābhyaḥ
Genitivebhañjayamānāyāḥ bhañjayamānayoḥ bhañjayamānānām
Locativebhañjayamānāyām bhañjayamānayoḥ bhañjayamānāsu

Adverb -bhañjayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria