Declension table of ?bhañjayamāna

Deva

NeuterSingularDualPlural
Nominativebhañjayamānam bhañjayamāne bhañjayamānāni
Vocativebhañjayamāna bhañjayamāne bhañjayamānāni
Accusativebhañjayamānam bhañjayamāne bhañjayamānāni
Instrumentalbhañjayamānena bhañjayamānābhyām bhañjayamānaiḥ
Dativebhañjayamānāya bhañjayamānābhyām bhañjayamānebhyaḥ
Ablativebhañjayamānāt bhañjayamānābhyām bhañjayamānebhyaḥ
Genitivebhañjayamānasya bhañjayamānayoḥ bhañjayamānānām
Locativebhañjayamāne bhañjayamānayoḥ bhañjayamāneṣu

Compound bhañjayamāna -

Adverb -bhañjayamānam -bhañjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria