Declension table of ?bhañjayamāna

Deva

MasculineSingularDualPlural
Nominativebhañjayamānaḥ bhañjayamānau bhañjayamānāḥ
Vocativebhañjayamāna bhañjayamānau bhañjayamānāḥ
Accusativebhañjayamānam bhañjayamānau bhañjayamānān
Instrumentalbhañjayamānena bhañjayamānābhyām bhañjayamānaiḥ bhañjayamānebhiḥ
Dativebhañjayamānāya bhañjayamānābhyām bhañjayamānebhyaḥ
Ablativebhañjayamānāt bhañjayamānābhyām bhañjayamānebhyaḥ
Genitivebhañjayamānasya bhañjayamānayoḥ bhañjayamānānām
Locativebhañjayamāne bhañjayamānayoḥ bhañjayamāneṣu

Compound bhañjayamāna -

Adverb -bhañjayamānam -bhañjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria