Declension table of ?bhañjanīyā

Deva

FeminineSingularDualPlural
Nominativebhañjanīyā bhañjanīye bhañjanīyāḥ
Vocativebhañjanīye bhañjanīye bhañjanīyāḥ
Accusativebhañjanīyām bhañjanīye bhañjanīyāḥ
Instrumentalbhañjanīyayā bhañjanīyābhyām bhañjanīyābhiḥ
Dativebhañjanīyāyai bhañjanīyābhyām bhañjanīyābhyaḥ
Ablativebhañjanīyāyāḥ bhañjanīyābhyām bhañjanīyābhyaḥ
Genitivebhañjanīyāyāḥ bhañjanīyayoḥ bhañjanīyānām
Locativebhañjanīyāyām bhañjanīyayoḥ bhañjanīyāsu

Adverb -bhañjanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria