Declension table of ?bhañjanā

Deva

FeminineSingularDualPlural
Nominativebhañjanā bhañjane bhañjanāḥ
Vocativebhañjane bhañjane bhañjanāḥ
Accusativebhañjanām bhañjane bhañjanāḥ
Instrumentalbhañjanayā bhañjanābhyām bhañjanābhiḥ
Dativebhañjanāyai bhañjanābhyām bhañjanābhyaḥ
Ablativebhañjanāyāḥ bhañjanābhyām bhañjanābhyaḥ
Genitivebhañjanāyāḥ bhañjanayoḥ bhañjanānām
Locativebhañjanāyām bhañjanayoḥ bhañjanāsu

Adverb -bhañjanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria