Declension table of ?bhṛśapīḍitā

Deva

FeminineSingularDualPlural
Nominativebhṛśapīḍitā bhṛśapīḍite bhṛśapīḍitāḥ
Vocativebhṛśapīḍite bhṛśapīḍite bhṛśapīḍitāḥ
Accusativebhṛśapīḍitām bhṛśapīḍite bhṛśapīḍitāḥ
Instrumentalbhṛśapīḍitayā bhṛśapīḍitābhyām bhṛśapīḍitābhiḥ
Dativebhṛśapīḍitāyai bhṛśapīḍitābhyām bhṛśapīḍitābhyaḥ
Ablativebhṛśapīḍitāyāḥ bhṛśapīḍitābhyām bhṛśapīḍitābhyaḥ
Genitivebhṛśapīḍitāyāḥ bhṛśapīḍitayoḥ bhṛśapīḍitānām
Locativebhṛśapīḍitāyām bhṛśapīḍitayoḥ bhṛśapīḍitāsu

Adverb -bhṛśapīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria