Declension table of ?bhṛśaduḥkhitā

Deva

FeminineSingularDualPlural
Nominativebhṛśaduḥkhitā bhṛśaduḥkhite bhṛśaduḥkhitāḥ
Vocativebhṛśaduḥkhite bhṛśaduḥkhite bhṛśaduḥkhitāḥ
Accusativebhṛśaduḥkhitām bhṛśaduḥkhite bhṛśaduḥkhitāḥ
Instrumentalbhṛśaduḥkhitayā bhṛśaduḥkhitābhyām bhṛśaduḥkhitābhiḥ
Dativebhṛśaduḥkhitāyai bhṛśaduḥkhitābhyām bhṛśaduḥkhitābhyaḥ
Ablativebhṛśaduḥkhitāyāḥ bhṛśaduḥkhitābhyām bhṛśaduḥkhitābhyaḥ
Genitivebhṛśaduḥkhitāyāḥ bhṛśaduḥkhitayoḥ bhṛśaduḥkhitānām
Locativebhṛśaduḥkhitāyām bhṛśaduḥkhitayoḥ bhṛśaduḥkhitāsu

Adverb -bhṛśaduḥkhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria