Declension table of bhṛśaduḥkhita

Deva

MasculineSingularDualPlural
Nominativebhṛśaduḥkhitaḥ bhṛśaduḥkhitau bhṛśaduḥkhitāḥ
Vocativebhṛśaduḥkhita bhṛśaduḥkhitau bhṛśaduḥkhitāḥ
Accusativebhṛśaduḥkhitam bhṛśaduḥkhitau bhṛśaduḥkhitān
Instrumentalbhṛśaduḥkhitena bhṛśaduḥkhitābhyām bhṛśaduḥkhitaiḥ bhṛśaduḥkhitebhiḥ
Dativebhṛśaduḥkhitāya bhṛśaduḥkhitābhyām bhṛśaduḥkhitebhyaḥ
Ablativebhṛśaduḥkhitāt bhṛśaduḥkhitābhyām bhṛśaduḥkhitebhyaḥ
Genitivebhṛśaduḥkhitasya bhṛśaduḥkhitayoḥ bhṛśaduḥkhitānām
Locativebhṛśaduḥkhite bhṛśaduḥkhitayoḥ bhṛśaduḥkhiteṣu

Compound bhṛśaduḥkhita -

Adverb -bhṛśaduḥkhitam -bhṛśaduḥkhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria