सुबन्तावली ?भृशदण्डा

Roma

स्त्रीएकद्विबहु
प्रथमाभृशदण्डा भृशदण्डे भृशदण्डाः
सम्बोधनम्भृशदण्डे भृशदण्डे भृशदण्डाः
द्वितीयाभृशदण्डाम् भृशदण्डे भृशदण्डाः
तृतीयाभृशदण्डया भृशदण्डाभ्याम् भृशदण्डाभिः
चतुर्थीभृशदण्डायै भृशदण्डाभ्याम् भृशदण्डाभ्यः
पञ्चमीभृशदण्डायाः भृशदण्डाभ्याम् भृशदण्डाभ्यः
षष्ठीभृशदण्डायाः भृशदण्डयोः भृशदण्डानाम्
सप्तमीभृशदण्डायाम् भृशदण्डयोः भृशदण्डासु

अव्यय ॰भृशदण्डम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria