Declension table of ?bhṛtyitavat

Deva

MasculineSingularDualPlural
Nominativebhṛtyitavān bhṛtyitavantau bhṛtyitavantaḥ
Vocativebhṛtyitavan bhṛtyitavantau bhṛtyitavantaḥ
Accusativebhṛtyitavantam bhṛtyitavantau bhṛtyitavataḥ
Instrumentalbhṛtyitavatā bhṛtyitavadbhyām bhṛtyitavadbhiḥ
Dativebhṛtyitavate bhṛtyitavadbhyām bhṛtyitavadbhyaḥ
Ablativebhṛtyitavataḥ bhṛtyitavadbhyām bhṛtyitavadbhyaḥ
Genitivebhṛtyitavataḥ bhṛtyitavatoḥ bhṛtyitavatām
Locativebhṛtyitavati bhṛtyitavatoḥ bhṛtyitavatsu

Compound bhṛtyitavat -

Adverb -bhṛtyitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria