सुबन्तावली ?भृत्यायितव्य

Roma

पुमान्एकद्विबहु
प्रथमाभृत्यायितव्यः भृत्यायितव्यौ भृत्यायितव्याः
सम्बोधनम्भृत्यायितव्य भृत्यायितव्यौ भृत्यायितव्याः
द्वितीयाभृत्यायितव्यम् भृत्यायितव्यौ भृत्यायितव्यान्
तृतीयाभृत्यायितव्येन भृत्यायितव्याभ्याम् भृत्यायितव्यैः भृत्यायितव्येभिः
चतुर्थीभृत्यायितव्याय भृत्यायितव्याभ्याम् भृत्यायितव्येभ्यः
पञ्चमीभृत्यायितव्यात् भृत्यायितव्याभ्याम् भृत्यायितव्येभ्यः
षष्ठीभृत्यायितव्यस्य भृत्यायितव्ययोः भृत्यायितव्यानाम्
सप्तमीभृत्यायितव्ये भृत्यायितव्ययोः भृत्यायितव्येषु

समास भृत्यायितव्य

अव्यय ॰भृत्यायितव्यम् ॰भृत्यायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria