सुबन्तावली ?भृत्यायिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाभृत्यायिष्यन् भृत्यायिष्यन्तौ भृत्यायिष्यन्तः
सम्बोधनम्भृत्यायिष्यन् भृत्यायिष्यन्तौ भृत्यायिष्यन्तः
द्वितीयाभृत्यायिष्यन्तम् भृत्यायिष्यन्तौ भृत्यायिष्यतः
तृतीयाभृत्यायिष्यता भृत्यायिष्यद्भ्याम् भृत्यायिष्यद्भिः
चतुर्थीभृत्यायिष्यते भृत्यायिष्यद्भ्याम् भृत्यायिष्यद्भ्यः
पञ्चमीभृत्यायिष्यतः भृत्यायिष्यद्भ्याम् भृत्यायिष्यद्भ्यः
षष्ठीभृत्यायिष्यतः भृत्यायिष्यतोः भृत्यायिष्यताम्
सप्तमीभृत्यायिष्यति भृत्यायिष्यतोः भृत्यायिष्यत्सु

समास भृत्यायिष्यत्

अव्यय ॰भृत्यायिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria