सुबन्तावली ?भृत्यायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभृत्यायिष्यन्ती भृत्यायिष्यन्त्यौ भृत्यायिष्यन्त्यः
सम्बोधनम्भृत्यायिष्यन्ति भृत्यायिष्यन्त्यौ भृत्यायिष्यन्त्यः
द्वितीयाभृत्यायिष्यन्तीम् भृत्यायिष्यन्त्यौ भृत्यायिष्यन्तीः
तृतीयाभृत्यायिष्यन्त्या भृत्यायिष्यन्तीभ्याम् भृत्यायिष्यन्तीभिः
चतुर्थीभृत्यायिष्यन्त्यै भृत्यायिष्यन्तीभ्याम् भृत्यायिष्यन्तीभ्यः
पञ्चमीभृत्यायिष्यन्त्याः भृत्यायिष्यन्तीभ्याम् भृत्यायिष्यन्तीभ्यः
षष्ठीभृत्यायिष्यन्त्याः भृत्यायिष्यन्त्योः भृत्यायिष्यन्तीनाम्
सप्तमीभृत्यायिष्यन्त्याम् भृत्यायिष्यन्त्योः भृत्यायिष्यन्तीषु

समास भृत्यायिष्यन्ति भृत्यायिष्यन्ती

अव्यय ॰भृत्यायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria