Declension table of ?bhṛtibhujā

Deva

FeminineSingularDualPlural
Nominativebhṛtibhujā bhṛtibhuje bhṛtibhujāḥ
Vocativebhṛtibhuje bhṛtibhuje bhṛtibhujāḥ
Accusativebhṛtibhujām bhṛtibhuje bhṛtibhujāḥ
Instrumentalbhṛtibhujayā bhṛtibhujābhyām bhṛtibhujābhiḥ
Dativebhṛtibhujāyai bhṛtibhujābhyām bhṛtibhujābhyaḥ
Ablativebhṛtibhujāyāḥ bhṛtibhujābhyām bhṛtibhujābhyaḥ
Genitivebhṛtibhujāyāḥ bhṛtibhujayoḥ bhṛtibhujānām
Locativebhṛtibhujāyām bhṛtibhujayoḥ bhṛtibhujāsu

Adverb -bhṛtibhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria