Declension table of bhṛtha

Deva

MasculineSingularDualPlural
Nominativebhṛthaḥ bhṛthau bhṛthāḥ
Vocativebhṛtha bhṛthau bhṛthāḥ
Accusativebhṛtham bhṛthau bhṛthān
Instrumentalbhṛthena bhṛthābhyām bhṛthaiḥ bhṛthebhiḥ
Dativebhṛthāya bhṛthābhyām bhṛthebhyaḥ
Ablativebhṛthāt bhṛthābhyām bhṛthebhyaḥ
Genitivebhṛthasya bhṛthayoḥ bhṛthānām
Locativebhṛthe bhṛthayoḥ bhṛtheṣu

Compound bhṛtha -

Adverb -bhṛtham -bhṛthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria