Declension table of ?bhṛtavatī

Deva

FeminineSingularDualPlural
Nominativebhṛtavatī bhṛtavatyau bhṛtavatyaḥ
Vocativebhṛtavati bhṛtavatyau bhṛtavatyaḥ
Accusativebhṛtavatīm bhṛtavatyau bhṛtavatīḥ
Instrumentalbhṛtavatyā bhṛtavatībhyām bhṛtavatībhiḥ
Dativebhṛtavatyai bhṛtavatībhyām bhṛtavatībhyaḥ
Ablativebhṛtavatyāḥ bhṛtavatībhyām bhṛtavatībhyaḥ
Genitivebhṛtavatyāḥ bhṛtavatyoḥ bhṛtavatīnām
Locativebhṛtavatyām bhṛtavatyoḥ bhṛtavatīṣu

Compound bhṛtavati - bhṛtavatī -

Adverb -bhṛtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria