Declension table of ?bhṛmala

Deva

MasculineSingularDualPlural
Nominativebhṛmalaḥ bhṛmalau bhṛmalāḥ
Vocativebhṛmala bhṛmalau bhṛmalāḥ
Accusativebhṛmalam bhṛmalau bhṛmalān
Instrumentalbhṛmalena bhṛmalābhyām bhṛmalaiḥ bhṛmalebhiḥ
Dativebhṛmalāya bhṛmalābhyām bhṛmalebhyaḥ
Ablativebhṛmalāt bhṛmalābhyām bhṛmalebhyaḥ
Genitivebhṛmalasya bhṛmalayoḥ bhṛmalānām
Locativebhṛmale bhṛmalayoḥ bhṛmaleṣu

Compound bhṛmala -

Adverb -bhṛmalam -bhṛmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria