Declension table of ?bhṛktavatī

Deva

FeminineSingularDualPlural
Nominativebhṛktavatī bhṛktavatyau bhṛktavatyaḥ
Vocativebhṛktavati bhṛktavatyau bhṛktavatyaḥ
Accusativebhṛktavatīm bhṛktavatyau bhṛktavatīḥ
Instrumentalbhṛktavatyā bhṛktavatībhyām bhṛktavatībhiḥ
Dativebhṛktavatyai bhṛktavatībhyām bhṛktavatībhyaḥ
Ablativebhṛktavatyāḥ bhṛktavatībhyām bhṛktavatībhyaḥ
Genitivebhṛktavatyāḥ bhṛktavatyoḥ bhṛktavatīnām
Locativebhṛktavatyām bhṛktavatyoḥ bhṛktavatīṣu

Compound bhṛktavati - bhṛktavatī -

Adverb -bhṛktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria