Declension table of ?bhṛkṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhṛkṣyamāṇam bhṛkṣyamāṇe bhṛkṣyamāṇāni
Vocativebhṛkṣyamāṇa bhṛkṣyamāṇe bhṛkṣyamāṇāni
Accusativebhṛkṣyamāṇam bhṛkṣyamāṇe bhṛkṣyamāṇāni
Instrumentalbhṛkṣyamāṇena bhṛkṣyamāṇābhyām bhṛkṣyamāṇaiḥ
Dativebhṛkṣyamāṇāya bhṛkṣyamāṇābhyām bhṛkṣyamāṇebhyaḥ
Ablativebhṛkṣyamāṇāt bhṛkṣyamāṇābhyām bhṛkṣyamāṇebhyaḥ
Genitivebhṛkṣyamāṇasya bhṛkṣyamāṇayoḥ bhṛkṣyamāṇānām
Locativebhṛkṣyamāṇe bhṛkṣyamāṇayoḥ bhṛkṣyamāṇeṣu

Compound bhṛkṣyamāṇa -

Adverb -bhṛkṣyamāṇam -bhṛkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria