Declension table of ?bhṛkṣitavyā

Deva

FeminineSingularDualPlural
Nominativebhṛkṣitavyā bhṛkṣitavye bhṛkṣitavyāḥ
Vocativebhṛkṣitavye bhṛkṣitavye bhṛkṣitavyāḥ
Accusativebhṛkṣitavyām bhṛkṣitavye bhṛkṣitavyāḥ
Instrumentalbhṛkṣitavyayā bhṛkṣitavyābhyām bhṛkṣitavyābhiḥ
Dativebhṛkṣitavyāyai bhṛkṣitavyābhyām bhṛkṣitavyābhyaḥ
Ablativebhṛkṣitavyāyāḥ bhṛkṣitavyābhyām bhṛkṣitavyābhyaḥ
Genitivebhṛkṣitavyāyāḥ bhṛkṣitavyayoḥ bhṛkṣitavyānām
Locativebhṛkṣitavyāyām bhṛkṣitavyayoḥ bhṛkṣitavyāsu

Adverb -bhṛkṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria