सुबन्तावली ?भृक्षिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभृक्षिष्यमाणः भृक्षिष्यमाणौ भृक्षिष्यमाणाः
सम्बोधनम्भृक्षिष्यमाण भृक्षिष्यमाणौ भृक्षिष्यमाणाः
द्वितीयाभृक्षिष्यमाणम् भृक्षिष्यमाणौ भृक्षिष्यमाणान्
तृतीयाभृक्षिष्यमाणेन भृक्षिष्यमाणाभ्याम् भृक्षिष्यमाणैः भृक्षिष्यमाणेभिः
चतुर्थीभृक्षिष्यमाणाय भृक्षिष्यमाणाभ्याम् भृक्षिष्यमाणेभ्यः
पञ्चमीभृक्षिष्यमाणात् भृक्षिष्यमाणाभ्याम् भृक्षिष्यमाणेभ्यः
षष्ठीभृक्षिष्यमाणस्य भृक्षिष्यमाणयोः भृक्षिष्यमाणानाम्
सप्तमीभृक्षिष्यमाणे भृक्षिष्यमाणयोः भृक्षिष्यमाणेषु

समास भृक्षिष्यमाण

अव्यय ॰भृक्षिष्यमाणम् ॰भृक्षिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria