Declension table of ?bhṛkṣaṇīya

Deva

NeuterSingularDualPlural
Nominativebhṛkṣaṇīyam bhṛkṣaṇīye bhṛkṣaṇīyāni
Vocativebhṛkṣaṇīya bhṛkṣaṇīye bhṛkṣaṇīyāni
Accusativebhṛkṣaṇīyam bhṛkṣaṇīye bhṛkṣaṇīyāni
Instrumentalbhṛkṣaṇīyena bhṛkṣaṇīyābhyām bhṛkṣaṇīyaiḥ
Dativebhṛkṣaṇīyāya bhṛkṣaṇīyābhyām bhṛkṣaṇīyebhyaḥ
Ablativebhṛkṣaṇīyāt bhṛkṣaṇīyābhyām bhṛkṣaṇīyebhyaḥ
Genitivebhṛkṣaṇīyasya bhṛkṣaṇīyayoḥ bhṛkṣaṇīyānām
Locativebhṛkṣaṇīye bhṛkṣaṇīyayoḥ bhṛkṣaṇīyeṣu

Compound bhṛkṣaṇīya -

Adverb -bhṛkṣaṇīyam -bhṛkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria