Declension table of ?bhṛjjyamānā

Deva

FeminineSingularDualPlural
Nominativebhṛjjyamānā bhṛjjyamāne bhṛjjyamānāḥ
Vocativebhṛjjyamāne bhṛjjyamāne bhṛjjyamānāḥ
Accusativebhṛjjyamānām bhṛjjyamāne bhṛjjyamānāḥ
Instrumentalbhṛjjyamānayā bhṛjjyamānābhyām bhṛjjyamānābhiḥ
Dativebhṛjjyamānāyai bhṛjjyamānābhyām bhṛjjyamānābhyaḥ
Ablativebhṛjjyamānāyāḥ bhṛjjyamānābhyām bhṛjjyamānābhyaḥ
Genitivebhṛjjyamānāyāḥ bhṛjjyamānayoḥ bhṛjjyamānānām
Locativebhṛjjyamānāyām bhṛjjyamānayoḥ bhṛjjyamānāsu

Adverb -bhṛjjyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria