Declension table of ?bhṛjjyamāna

Deva

MasculineSingularDualPlural
Nominativebhṛjjyamānaḥ bhṛjjyamānau bhṛjjyamānāḥ
Vocativebhṛjjyamāna bhṛjjyamānau bhṛjjyamānāḥ
Accusativebhṛjjyamānam bhṛjjyamānau bhṛjjyamānān
Instrumentalbhṛjjyamānena bhṛjjyamānābhyām bhṛjjyamānaiḥ bhṛjjyamānebhiḥ
Dativebhṛjjyamānāya bhṛjjyamānābhyām bhṛjjyamānebhyaḥ
Ablativebhṛjjyamānāt bhṛjjyamānābhyām bhṛjjyamānebhyaḥ
Genitivebhṛjjyamānasya bhṛjjyamānayoḥ bhṛjjyamānānām
Locativebhṛjjyamāne bhṛjjyamānayoḥ bhṛjjyamāneṣu

Compound bhṛjjyamāna -

Adverb -bhṛjjyamānam -bhṛjjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria