Declension table of ?bhṛjjat

Deva

MasculineSingularDualPlural
Nominativebhṛjjan bhṛjjantau bhṛjjantaḥ
Vocativebhṛjjan bhṛjjantau bhṛjjantaḥ
Accusativebhṛjjantam bhṛjjantau bhṛjjataḥ
Instrumentalbhṛjjatā bhṛjjadbhyām bhṛjjadbhiḥ
Dativebhṛjjate bhṛjjadbhyām bhṛjjadbhyaḥ
Ablativebhṛjjataḥ bhṛjjadbhyām bhṛjjadbhyaḥ
Genitivebhṛjjataḥ bhṛjjatoḥ bhṛjjatām
Locativebhṛjjati bhṛjjatoḥ bhṛjjatsu

Compound bhṛjjat -

Adverb -bhṛjjantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria