Declension table of ?bhṛjjantī

Deva

FeminineSingularDualPlural
Nominativebhṛjjantī bhṛjjantyau bhṛjjantyaḥ
Vocativebhṛjjanti bhṛjjantyau bhṛjjantyaḥ
Accusativebhṛjjantīm bhṛjjantyau bhṛjjantīḥ
Instrumentalbhṛjjantyā bhṛjjantībhyām bhṛjjantībhiḥ
Dativebhṛjjantyai bhṛjjantībhyām bhṛjjantībhyaḥ
Ablativebhṛjjantyāḥ bhṛjjantībhyām bhṛjjantībhyaḥ
Genitivebhṛjjantyāḥ bhṛjjantyoḥ bhṛjjantīnām
Locativebhṛjjantyām bhṛjjantyoḥ bhṛjjantīṣu

Compound bhṛjjanti - bhṛjjantī -

Adverb -bhṛjjanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria